Original

तासां मुखैर् आसवगन्धगर्भैर् व्याप्तान्तराः सान्द्रकुतूहलानाम् ।विलोलनेत्रभ्रमरैर् गवाक्षाः सहस्रपत्राभरणा इवासन् ॥

Segmented

तासाम् मुखैः आसव-गन्ध-गर्भैः व्याप्त-अन्तराः सान्द्र-कुतूहलानाम् विलोल-नेत्र-भ्रमरैः गवाक्षाः सहस्र-पत्त्र-आभरणाः इव आसन्

Analysis

Word Lemma Parse
तासाम् तद् pos=n,g=f,c=6,n=p
मुखैः मुख pos=n,g=n,c=3,n=p
आसव आसव pos=n,comp=y
गन्ध गन्ध pos=n,comp=y
गर्भैः गर्भ pos=n,g=n,c=3,n=p
व्याप्त व्याप् pos=va,comp=y,f=part
अन्तराः अन्तर pos=n,g=m,c=1,n=p
सान्द्र सान्द्र pos=a,comp=y
कुतूहलानाम् कुतूहल pos=n,g=f,c=6,n=p
विलोल विलोल pos=a,comp=y
नेत्र नेत्र pos=n,comp=y
भ्रमरैः भ्रमर pos=n,g=n,c=3,n=p
गवाक्षाः गवाक्ष pos=n,g=m,c=1,n=p
सहस्र सहस्र pos=n,comp=y
पत्त्र पत्त्र pos=n,comp=y
आभरणाः आभरण pos=n,g=m,c=1,n=p
इव इव pos=i
आसन् अस् pos=v,p=3,n=p,l=lan