Original

अर्धाचिता सत्वरम् उत्थितायाः पदे पदे दुर्निमिते गलन्ती ।कस्याश्चिद् आसीद् रशना तदानीम् अङ्गुष्ठमूलार्पितसूत्रशेषा ॥

Segmented

अर्ध-आचिता स त्वरम् उत्थितायाः पदे पदे दुर्निमिते गलन्ती कस्याश्चिद् आसीद् रशना तदानीम् अङ्गुष्ठ-मूल-अर्पित-सूत्र-शेषा

Analysis

Word Lemma Parse
अर्ध अर्ध pos=a,comp=y
आचिता आचि pos=va,g=f,c=1,n=s,f=part
pos=i
त्वरम् त्वरा pos=n,g=n,c=2,n=s
उत्थितायाः उत्था pos=va,g=f,c=6,n=s,f=part
पदे पद pos=n,g=m,c=7,n=s
पदे पद pos=n,g=m,c=7,n=s
दुर्निमिते दुर्निमित pos=a,g=m,c=7,n=s
गलन्ती गल् pos=va,g=f,c=1,n=s,f=part
कस्याश्चिद् कश्चित् pos=n,g=f,c=6,n=s
आसीद् अस् pos=v,p=3,n=s,l=lan
रशना रशना pos=n,g=f,c=1,n=s
तदानीम् तदानीम् pos=i
अङ्गुष्ठ अङ्गुष्ठ pos=n,comp=y
मूल मूल pos=n,comp=y
अर्पित अर्पय् pos=va,comp=y,f=part
सूत्र सूत्र pos=n,comp=y
शेषा शेष pos=n,g=f,c=1,n=s