Original

मैत्रे मुहूर्ते शशलाञ्छनेन योगं गतासूत्तरफल्गुनीषु ।तस्याः शरीरे प्रतिकर्म चक्रुर् बन्धुस्त्रियो याः पतिपुत्रवत्यः ॥

Segmented

मैत्रे मुहूर्ते शशलाञ्छनेन योगम् गतासु उत्तर-फल्गुनीषु तस्याः शरीरे प्रतिकर्म चक्रुः बन्धु-स्त्रियः याः पति-पुत्रवत्

Analysis

Word Lemma Parse
मैत्रे मैत्र pos=a,g=n,c=7,n=s
मुहूर्ते मुहूर्त pos=n,g=n,c=7,n=s
शशलाञ्छनेन शशलाञ्छन pos=n,g=m,c=3,n=s
योगम् योग pos=n,g=m,c=2,n=s
गतासु गम् pos=va,g=f,c=7,n=p,f=part
उत्तर उत्तर pos=a,comp=y
फल्गुनीषु फल्गुनी pos=n,g=f,c=7,n=p
तस्याः तद् pos=n,g=f,c=6,n=s
शरीरे शरीर pos=n,g=n,c=7,n=s
प्रतिकर्म प्रतिकर्मन् pos=n,g=n,c=2,n=s
चक्रुः कृ pos=v,p=3,n=p,l=lit
बन्धु बन्धु pos=n,comp=y
स्त्रियः स्त्री pos=n,g=f,c=1,n=p
याः यद् pos=n,g=f,c=1,n=p
पति पति pos=n,comp=y
पुत्रवत् पुत्रवत् pos=a,g=f,c=1,n=p