Original

विलोचनं दक्षिणम् अञ्जनेन संभाव्य तद्वञ्चितवामनेत्रा ।तथैव वातायनसंनिकर्षं ययौ शलाकाम् अपरा वहन्ती ॥

Segmented

विलोचनम् दक्षिणम् अञ्जनेन संभाव्य तद्-वञ्चित-वाम-नेत्रा तथा एव वातायन-सन्निकर्षम् ययौ शलाकाम् अपरा वहन्ती

Analysis

Word Lemma Parse
विलोचनम् विलोचन pos=n,g=n,c=2,n=s
दक्षिणम् दक्षिण pos=a,g=n,c=2,n=s
अञ्जनेन अञ्जन pos=n,g=n,c=3,n=s
संभाव्य सम्भावय् pos=vi
तद् तद् pos=n,comp=y
वञ्चित वञ्चय् pos=va,comp=y,f=part
वाम वाम pos=a,comp=y
नेत्रा नेत्र pos=n,g=f,c=1,n=s
तथा तथा pos=i
एव एव pos=i
वातायन वातायन pos=n,comp=y
सन्निकर्षम् संनिकर्ष pos=n,g=m,c=2,n=s
ययौ या pos=v,p=3,n=s,l=lit
शलाकाम् शलाका pos=n,g=f,c=2,n=s
अपरा अपर pos=n,g=f,c=1,n=s
वहन्ती वह् pos=va,g=f,c=1,n=s,f=part