Original

प्रसाधिकालम्बितम् अग्रपादम् आक्षिप्य काचिद् द्रवरागम् एव ।उत्सृष्टलीलागतिर् आगवाक्षाद् अलक्तकाङ्कां पदवीं ततान ॥

Segmented

प्रसाधिका-आलम्बितम् अग्र-पादम् आक्षिप्य काचिद् द्रव-रागम् एव उत्सृष्ट-लीला-गतिः आ गवाक्षाद् अलक्तक-अङ्काम् पदवीम् ततान

Analysis

Word Lemma Parse
प्रसाधिका प्रसाधिका pos=n,comp=y
आलम्बितम् आलम्ब् pos=va,g=m,c=2,n=s,f=part
अग्र अग्र pos=n,comp=y
पादम् पाद pos=n,g=m,c=2,n=s
आक्षिप्य आक्षिप् pos=vi
काचिद् कश्चित् pos=n,g=f,c=1,n=s
द्रव द्रव pos=a,comp=y
रागम् राग pos=n,g=m,c=2,n=s
एव एव pos=i
उत्सृष्ट उत्सृज् pos=va,comp=y,f=part
लीला लीला pos=n,comp=y
गतिः गति pos=n,g=f,c=1,n=s
pos=i
गवाक्षाद् गवाक्ष pos=n,g=m,c=5,n=s
अलक्तक अलक्तक pos=n,comp=y
अङ्काम् अङ्क pos=n,g=f,c=2,n=s
पदवीम् पदवी pos=n,g=f,c=2,n=s
ततान तन् pos=v,p=3,n=s,l=lit