Original

आलोकमार्गं सहसा व्रजन्त्या कयाचिद् उद्वेष्टनवान्तमाल्यः ।बन्धुं न संभावित एव तावत् करेण रुद्धो ऽपि न केशपाशः ॥

Segmented

आलोक-मार्गम् सहसा व्रजन्त्या कयाचिद् उद्वेष्टन-वान्त-माल्यः बन्धुम् न संभावित एव तावत् करेण रुद्धो ऽपि न केशपाशः

Analysis

Word Lemma Parse
आलोक आलोक pos=n,comp=y
मार्गम् मार्ग pos=n,g=m,c=2,n=s
सहसा सहसा pos=i
व्रजन्त्या व्रज् pos=va,g=f,c=3,n=s,f=part
कयाचिद् कश्चित् pos=n,g=f,c=3,n=s
उद्वेष्टन उद्वेष्टन pos=n,comp=y
वान्त वम् pos=va,comp=y,f=part
माल्यः माल्य pos=n,g=m,c=1,n=s
बन्धुम् बन्धु pos=n,g=m,c=2,n=s
pos=i
संभावित सम्भावय् pos=va,g=m,c=1,n=s,f=part
एव एव pos=i
तावत् तावत् pos=i
करेण कर pos=n,g=m,c=3,n=s
रुद्धो रुध् pos=va,g=m,c=1,n=s,f=part
ऽपि अपि pos=i
pos=i
केशपाशः केशपाश pos=n,g=m,c=1,n=s