Original

ह्रीमान् अभूद् भूमिधरो हरेण त्रैलोक्यवन्द्येन कृतप्रणामः ।पूर्वं महिम्ना स हि तस्य दूरम् आवर्जितं नात्मशिरो विवेद ॥

Segmented

ह्रीमान् अभूद् भूमिधरो हरेण त्रैलोक्य-वन्द् कृत-प्रणामः पूर्वम् महिम्ना स हि तस्य दूरम् आवर्जितम् न आत्म-शिरः विवेद

Analysis

Word Lemma Parse
ह्रीमान् ह्रीमत् pos=a,g=m,c=1,n=s
अभूद् भू pos=v,p=3,n=s,l=lun
भूमिधरो भूमिधर pos=n,g=m,c=1,n=s
हरेण हर pos=n,g=m,c=3,n=s
त्रैलोक्य त्रैलोक्य pos=n,comp=y
वन्द् वन्द् pos=va,g=m,c=3,n=s,f=krtya
कृत कृ pos=va,comp=y,f=part
प्रणामः प्रणाम pos=n,g=m,c=1,n=s
पूर्वम् पूर्वम् pos=i
महिम्ना महिमन् pos=n,g=m,c=3,n=s
तद् pos=n,g=m,c=1,n=s
हि हि pos=i
तस्य तद् pos=n,g=m,c=6,n=s
दूरम् दूरम् pos=i
आवर्जितम् आवर्जय् pos=va,g=n,c=2,n=s,f=part
pos=i
आत्म आत्मन् pos=n,comp=y
शिरः शिरस् pos=n,g=n,c=2,n=s
विवेद विद् pos=v,p=3,n=s,l=lit