Original

वर्गाव् उभौ देवमहीधराणां द्वारे पुरस्योद्घटितापिधाने ।समीयतुर् दूरविसर्पिघोषौ भिन्नैकसेतू पयसाम् इवौघौ ॥

Segmented

वर्गाव् उभौ देव-महीधरानाम् द्वारे पुरस्य उद्घटय्-अपिधाने समीयतुः दूर-विसर्पिन्-घोषौ भिन्न-एक-सेतू पयसाम् इव ओघौ

Analysis

Word Lemma Parse
वर्गाव् वर्ग pos=n,g=m,c=1,n=d
उभौ उभ् pos=n,g=m,c=1,n=d
देव देव pos=n,comp=y
महीधरानाम् महीधर pos=n,g=m,c=6,n=p
द्वारे द्वार pos=n,g=n,c=7,n=s
पुरस्य पुर pos=n,g=n,c=6,n=s
उद्घटय् उद्घटय् pos=va,comp=y,f=part
अपिधाने अपिधान pos=n,g=n,c=7,n=s
समीयतुः समि pos=v,p=3,n=d,l=lit
दूर दूर pos=a,comp=y
विसर्पिन् विसर्पिन् pos=a,comp=y
घोषौ घोष pos=n,g=m,c=1,n=d
भिन्न भिद् pos=va,comp=y,f=part
एक एक pos=n,comp=y
सेतू सेतु pos=n,g=m,c=1,n=d
पयसाम् पयस् pos=n,g=n,c=6,n=p
इव इव pos=i
ओघौ ओघ pos=n,g=m,c=1,n=d