Original

तस्योपकण्ठे घननीलकण्ट्ःअः कुतूहलाद् उन्मुखपौरदृष्टः ।स्वबाणचिह्नाद् अवतीर्य मार्गाद् आसन्नभूपृष्ठम् इयाय देवः ॥

Segmented

तस्य उपकण्ठे घन-नील-कण्ठः कुतूहलाद् उन्मुख-पौर-दृष्टः स्व-बाण-चिह्नात् अवतीर्य मार्गाद् आसन्न-भू-पृष्ठम् इयाय देवः

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
उपकण्ठे उपकण्ठ pos=n,g=n,c=7,n=s
घन घन pos=n,comp=y
नील नील pos=a,comp=y
कण्ठः कण्ठ pos=n,g=m,c=1,n=s
कुतूहलाद् कुतूहल pos=n,g=n,c=5,n=s
उन्मुख उन्मुख pos=a,comp=y
पौर पौर pos=n,comp=y
दृष्टः दृश् pos=va,g=m,c=1,n=s,f=part
स्व स्व pos=a,comp=y
बाण बाण pos=n,comp=y
चिह्नात् चिह्न pos=n,g=m,c=5,n=s
अवतीर्य अवतृ pos=vi
मार्गाद् मार्ग pos=n,g=m,c=5,n=s
आसन्न आसद् pos=va,comp=y,f=part
भू भू pos=n,comp=y
पृष्ठम् पृष्ठ pos=n,g=n,c=2,n=s
इयाय pos=v,p=3,n=s,l=lit
देवः देव pos=n,g=m,c=1,n=s