Original

विश्वावसुप्राग्रहरैः प्रवीणैः संगीयमानत्रिपुरावदानः ।अध्वानम् अध्वान्तविकारलङ्घ्यस् ततार ताराधिपखण्डधारी ॥

Segmented

विश्वावसु-प्राग्र-हरैः प्रवीणैः संगा-त्रिपुर-अवदानः अध्वानम् अध्व-अन्त-विकार-लङ्घ् ततार ताराधिप-खण्ड-धारी

Analysis

Word Lemma Parse
विश्वावसु विश्वावसु pos=n,comp=y
प्राग्र प्राग्र pos=n,comp=y
हरैः हर pos=a,g=m,c=3,n=p
प्रवीणैः प्रवीण pos=a,g=m,c=3,n=p
संगा संगा pos=va,comp=y,f=part
त्रिपुर त्रिपुर pos=n,comp=y
अवदानः अवदान pos=n,g=m,c=1,n=s
अध्वानम् अध्वन् pos=n,g=m,c=2,n=s
अध्व अध्वन् pos=n,comp=y
अन्त अन्त pos=n,comp=y
विकार विकार pos=n,comp=y
लङ्घ् लङ्घ् pos=va,g=m,c=1,n=s,f=krtya
ततार तृ pos=v,p=3,n=s,l=lit
ताराधिप ताराधिप pos=n,comp=y
खण्ड खण्ड pos=n,comp=y
धारी धारिन् pos=a,g=m,c=1,n=s