Original

तं लोकपालाः पुरुहूतमुख्याः श्रीलक्षणोत्सर्गविनीतवेषाः ।दृष्टिप्रदाने कृतनन्दिसंज्ञास् तद्दर्शिताः प्राञ्जलयः प्रणेमुः ॥

Segmented

तम् लोकपालाः पुरुहूत-मुख्याः श्री-लक्षण-उत्सर्ग-विनीत-वेषाः दृष्टि-प्रदाने कृत-नन्दि-संज्ञाः तद्-दर्शिताः प्राञ्जलयः प्रणेमुः

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
लोकपालाः लोकपाल pos=n,g=m,c=1,n=p
पुरुहूत पुरुहूत pos=n,comp=y
मुख्याः मुख्य pos=a,g=m,c=1,n=p
श्री श्री pos=n,comp=y
लक्षण लक्षण pos=n,comp=y
उत्सर्ग उत्सर्ग pos=n,comp=y
विनीत विनी pos=va,comp=y,f=part
वेषाः वेष pos=n,g=m,c=1,n=p
दृष्टि दृष्टि pos=n,comp=y
प्रदाने प्रदान pos=n,g=n,c=7,n=s
कृत कृ pos=va,comp=y,f=part
नन्दि नन्दिन् pos=n,comp=y
संज्ञाः संज्ञा pos=n,g=m,c=1,n=p
तद् तद् pos=n,comp=y
दर्शिताः दर्शय् pos=va,g=m,c=1,n=p,f=part
प्राञ्जलयः प्राञ्जलि pos=a,g=m,c=1,n=p
प्रणेमुः प्रणम् pos=v,p=3,n=p,l=lit