Original

मूर्ते च गङ्गायमुने तदानीं सचामरे देवम् असेविषाताम् ।समुद्रगारूपविपर्यये ऽपि सहंसपाते इव लक्ष्यमाणे ॥

Segmented

मूर्ते च गङ्गा-यमुने तदानीम् स चामरे देवम् असेविषाताम् समुद्रगा-रूप-विपर्यये ऽपि स हंस-पाते इव लक्ष्यमाणे

Analysis

Word Lemma Parse
मूर्ते मूर्छ् pos=va,g=f,c=1,n=d,f=part
pos=i
गङ्गा गङ्गा pos=n,comp=y
यमुने यमुना pos=n,g=f,c=1,n=d
तदानीम् तदानीम् pos=i
pos=i
चामरे चामर pos=n,g=f,c=1,n=d
देवम् देव pos=n,g=m,c=2,n=s
असेविषाताम् सेव् pos=v,p=3,n=d,l=lun
समुद्रगा समुद्रगा pos=n,comp=y
रूप रूप pos=n,comp=y
विपर्यये विपर्यय pos=n,g=m,c=7,n=s
ऽपि अपि pos=i
pos=i
हंस हंस pos=n,comp=y
पाते पात pos=n,g=m,c=7,n=s
इव इव pos=i
लक्ष्यमाणे लक्ष् pos=va,g=m,c=7,n=s,f=part