Original

तं मातरो देवम् अनुव्रजन्त्यः स्ववाहनक्षोभचलावतंसाः ।मुखैः प्रभामण्डलरेणुगौरैः पद्माकरं चक्रुर् इवान्तरीक्षम् ॥

Segmented

तम् मातरो देवम् अनुव्रजन्त्यः स्व-वाहन-क्षोभ-चल-अवतंसाः मुखैः प्रभा-मण्डली-रेणु-गौरैः पद्म-आकरम् चक्रुः इव अन्तरीक्षम्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
मातरो मातृ pos=n,g=f,c=1,n=p
देवम् देव pos=n,g=m,c=2,n=s
अनुव्रजन्त्यः अनुव्रज् pos=va,g=f,c=1,n=p,f=part
स्व स्व pos=a,comp=y
वाहन वाहन pos=n,comp=y
क्षोभ क्षोभ pos=n,comp=y
चल चल pos=a,comp=y
अवतंसाः अवतंस pos=n,g=m,c=1,n=p
मुखैः मुख pos=n,g=n,c=3,n=p
प्रभा प्रभा pos=n,comp=y
मण्डली मण्डल pos=n,comp=y
रेणु रेणु pos=n,comp=y
गौरैः गौर pos=a,g=n,c=3,n=p
पद्म पद्म pos=n,comp=y
आकरम् आकर pos=n,g=m,c=2,n=s
चक्रुः कृ pos=v,p=3,n=p,l=lit
इव इव pos=i
अन्तरीक्षम् अन्तरीक्ष pos=n,g=n,c=2,n=s