Original

इत्य् अद्भुतैकप्रभवः प्रभावात् प्रसिद्धनेपथ्यविधेर् विधाता ।आत्मानम् आसन्नगणोपनीते खड्गे निषक्तप्रतिमं ददर्श ॥

Segmented

इत्य् अद्भुत-एक-प्रभवः प्रभावात् प्रसिद्ध-नेपथ्य-विधेः विधाता आत्मानम् आसन्न-गण-उपनीते खड्गे निषञ्ज्-प्रतिमम् ददर्श

Analysis

Word Lemma Parse
इत्य् इति pos=i
अद्भुत अद्भुत pos=a,comp=y
एक एक pos=n,comp=y
प्रभवः प्रभव pos=n,g=m,c=1,n=s
प्रभावात् प्रभाव pos=n,g=m,c=5,n=s
प्रसिद्ध प्रसिध् pos=va,comp=y,f=part
नेपथ्य नेपथ्य pos=n,comp=y
विधेः विधि pos=n,g=m,c=6,n=s
विधाता विधातृ pos=n,g=m,c=1,n=s
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
आसन्न आसद् pos=va,comp=y,f=part
गण गण pos=n,comp=y
उपनीते उपनी pos=va,g=m,c=7,n=s,f=part
खड्गे खड्ग pos=n,g=m,c=7,n=s
निषञ्ज् निषञ्ज् pos=va,comp=y,f=part
प्रतिमम् प्रतिमा pos=n,g=m,c=2,n=s
ददर्श दृश् pos=v,p=3,n=s,l=lit