Original

यथाप्रदेशं भुजगेश्वराणां करिश्यताम् आभरणान्तरत्वम् ।शरीरमात्रं विकृतिं प्रपेदे तथैव तस्थुः फणरत्नशोभाः ॥

Segmented

यथाप्रदेशम् भुजग-ईश्वराणाम् करिष्यताम् आभरण-अन्तर-त्वम् शरीर-मात्रम् विकृतिम् प्रपेदे तथा एव तस्थुः फण-रत्न-शोभाः

Analysis

Word Lemma Parse
यथाप्रदेशम् यथाप्रदेशम् pos=i
भुजग भुजग pos=n,comp=y
ईश्वराणाम् ईश्वर pos=n,g=m,c=6,n=p
करिष्यताम् कृ pos=va,g=m,c=6,n=p,f=part
आभरण आभरण pos=n,comp=y
अन्तर अन्तर pos=a,comp=y
त्वम् त्व pos=n,g=n,c=2,n=s
शरीर शरीर pos=n,comp=y
मात्रम् मात्र pos=n,g=n,c=1,n=s
विकृतिम् विकृति pos=n,g=f,c=2,n=s
प्रपेदे प्रपद् pos=v,p=3,n=s,l=lit
तथा तथा pos=i
एव एव pos=i
तस्थुः स्था pos=v,p=3,n=p,l=lit
फण फण pos=n,comp=y
रत्न रत्न pos=n,comp=y
शोभाः शोभा pos=n,g=f,c=1,n=p