Original

शङ्खान्तरद्योति विलोचनं यद् अन्तर्निविष्टामलपिङ्गतारम् ।सान्निध्यपक्षे हरितालमय्यास् तद् एव जातं तिलकक्रियायाः ॥

Segmented

शङ्खान्तर-द्योतिन् विलोचनम् यद् अन्तः निविष्ट-अमल-पिङ्ग-तारम् सांनिध्य-पक्षे हरिताल-मय्याः तद् एव जातम् तिलक-क्रियायाः

Analysis

Word Lemma Parse
शङ्खान्तर शङ्खान्तर pos=n,comp=y
द्योतिन् द्योतिन् pos=a,g=n,c=1,n=s
विलोचनम् विलोचन pos=n,g=n,c=1,n=s
यद् यद् pos=n,g=n,c=1,n=s
अन्तः अन्तर् pos=i
निविष्ट निविश् pos=va,comp=y,f=part
अमल अमल pos=a,comp=y
पिङ्ग पिङ्ग pos=a,comp=y
तारम् तार pos=n,g=n,c=1,n=s
सांनिध्य सांनिध्य pos=n,comp=y
पक्षे पक्ष pos=n,g=m,c=7,n=s
हरिताल हरिताल pos=n,comp=y
मय्याः मय pos=a,g=f,c=6,n=s
तद् तद् pos=n,g=n,c=1,n=s
एव एव pos=i
जातम् जन् pos=va,g=n,c=1,n=s,f=part
तिलक तिलक pos=n,comp=y
क्रियायाः क्रिया pos=n,g=f,c=6,n=s