Original

बभूव भस्मैव सिताङ्गरागः कपालम् एवामलशेखरश्रीः ।उपान्तभागेषु च रोचनाङ्को गजाजिनस्यैव दुकूलभावः ॥

Segmented

बभूव भस्म एव सित-अङ्गरागः कपालम् एव अमल-शेखर-श्रीः उपान्त-भागेषु च रोचना अङ्कः गज-अजिनस्य एव दुकूल-भावः

Analysis

Word Lemma Parse
बभूव भू pos=v,p=3,n=s,l=lit
भस्म भस्मन् pos=n,g=n,c=1,n=s
एव एव pos=i
सित सित pos=a,comp=y
अङ्गरागः अङ्गराग pos=n,g=m,c=1,n=s
कपालम् कपाल pos=n,g=n,c=1,n=s
एव एव pos=i
अमल अमल pos=a,comp=y
शेखर शेखर pos=n,comp=y
श्रीः श्री pos=n,g=f,c=1,n=s
उपान्त उपान्त pos=n,comp=y
भागेषु भाग pos=n,g=m,c=7,n=p
pos=i
रोचना रोचना pos=n,g=f,c=1,n=s
अङ्कः अङ्क pos=n,g=m,c=1,n=s
गज गज pos=n,comp=y
अजिनस्य अजिन pos=n,g=n,c=6,n=s
एव एव pos=i
दुकूल दुकूल pos=n,comp=y
भावः भाव pos=n,g=m,c=1,n=s