Original

संतानकाकीर्णमहापथं तच् चीनांशुकैः कल्पितकेतुमालम् ।भासा ज्वलत् काञ्चनतोरणानां स्थानान्तरस्वर्ग इवाबभासे ॥

Segmented

संतानक-आकीर्ण-महापथम् तच् चीन-अंशुकैः कल्पित-केतु-मालम् भासा ज्वलत् काञ्चन-तोरणानाम् स्थान-अन्तर-स्वर्गः इव आबभासे

Analysis

Word Lemma Parse
संतानक संतानक pos=n,comp=y
आकीर्ण आकृ pos=va,comp=y,f=part
महापथम् महापथ pos=n,g=n,c=1,n=s
तच् तद् pos=n,g=n,c=1,n=s
चीन चीन pos=n,comp=y
अंशुकैः अंशुक pos=n,g=m,c=3,n=p
कल्पित कल्पय् pos=va,comp=y,f=part
केतु केतु pos=n,comp=y
मालम् माला pos=n,g=n,c=1,n=s
भासा भास् pos=n,g=f,c=3,n=s
ज्वलत् ज्वल् pos=va,g=n,c=1,n=s,f=part
काञ्चन काञ्चन pos=n,comp=y
तोरणानाम् तोरण pos=n,g=n,c=6,n=p
स्थान स्थान pos=n,comp=y
अन्तर अन्तर pos=a,comp=y
स्वर्गः स्वर्ग pos=n,g=m,c=1,n=s
इव इव pos=i
आबभासे आभास् pos=v,p=3,n=s,l=lit