Original

बबन्ध चास्राकुलदृष्टिर् अस्याः स्थानान्तरे कल्पितसन्निवेशम् ।धात्र्यङ्गुलीभिः प्रतिसार्यमाणम् ऊर्णमयं कौतुकहस्तसूत्रम् ॥

Segmented

बबन्ध च अश्र-आकुल-दृष्टिः अस्याः स्थान-अन्तरे कल्पित-संनिवेशम् धात्री-अङ्गुलीभिः प्रतिसार्यमाणम् ऊर्ण-मयम् कौतुक-हस्तसूत्रम्

Analysis

Word Lemma Parse
बबन्ध बन्ध् pos=v,p=3,n=s,l=lit
pos=i
अश्र अस्र pos=n,comp=y
आकुल आकुल pos=a,comp=y
दृष्टिः दृष्टि pos=n,g=f,c=1,n=s
अस्याः इदम् pos=n,g=f,c=6,n=s
स्थान स्थान pos=n,comp=y
अन्तरे अन्तर pos=n,g=n,c=7,n=s
कल्पित कल्पय् pos=va,comp=y,f=part
संनिवेशम् संनिवेश pos=n,g=m,c=2,n=s
धात्री धात्री pos=n,comp=y
अङ्गुलीभिः अङ्गुलि pos=n,g=f,c=3,n=p
प्रतिसार्यमाणम् प्रतिसारय् pos=va,g=n,c=2,n=s,f=part
ऊर्ण ऊर्ण pos=n,comp=y
मयम् मय pos=a,g=n,c=2,n=s
कौतुक कौतुक pos=n,comp=y
हस्तसूत्रम् हस्तसूत्र pos=n,g=n,c=2,n=s