Original

अथाङ्गुलिभ्यां हरितालम् आर्द्रं माङ्गल्यम् आदाय मनःशिलां च ।कर्णावसक्तामलदन्तपत्रं माता तदीयं मुखम् उन्नमय्य ॥

Segmented

अथ अङ्गुलिभ्याम् हरितालम् आर्द्रम् माङ्गल्यम् आदाय मनःशिलाम् च कर्ण-अवसक्त-अमल-दन्त-पत्त्रम् माता तदीयम् मुखम् उन्नमय्य

Analysis

Word Lemma Parse
अथ अथ pos=i
अङ्गुलिभ्याम् अङ्गुलि pos=n,g=m,c=3,n=d
हरितालम् हरिताल pos=n,g=n,c=2,n=s
आर्द्रम् आर्द्र pos=a,g=n,c=2,n=s
माङ्गल्यम् माङ्गल्य pos=a,g=n,c=2,n=s
आदाय आदा pos=vi
मनःशिलाम् मनःशिला pos=n,g=f,c=2,n=s
pos=i
कर्ण कर्ण pos=n,comp=y
अवसक्त अवसञ्ज् pos=va,comp=y,f=part
अमल अमल pos=a,comp=y
दन्त दन्त pos=n,comp=y
पत्त्रम् पत्त्र pos=n,g=n,c=2,n=s
माता मातृ pos=n,g=f,c=1,n=s
तदीयम् तदीय pos=a,g=n,c=2,n=s
मुखम् मुख pos=n,g=n,c=2,n=s
उन्नमय्य उन्नमय् pos=vi