Original

सा संभवद्भिः कुसुमैर् लतेव ज्योतिर्भिर् उद्यद्भिर् इव त्रियामा ।सरिद् विहङ्गैर् इव लीयमानैर् आमुच्यमानाभरणा चकासे ॥

Segmented

सा सम्भवद्भिः कुसुमैः लता इव ज्योतिर्भिः उद्यद्भिः इव त्रियामा सरिद् विहङ्गैः इव लीयमानैः आमुच्-आभरणा चकाशे

Analysis

Word Lemma Parse
सा तद् pos=n,g=f,c=1,n=s
सम्भवद्भिः सम्भू pos=va,g=n,c=3,n=p,f=part
कुसुमैः कुसुम pos=n,g=n,c=3,n=p
लता लता pos=n,g=f,c=1,n=s
इव इव pos=i
ज्योतिर्भिः ज्योतिस् pos=n,g=n,c=3,n=p
उद्यद्भिः उदि pos=va,g=n,c=3,n=p,f=part
इव इव pos=i
त्रियामा त्रियामा pos=n,g=f,c=1,n=s
सरिद् सरित् pos=n,g=f,c=1,n=s
विहङ्गैः विहंग pos=n,g=m,c=3,n=p
इव इव pos=i
लीयमानैः ली pos=va,g=m,c=3,n=p,f=part
आमुच् आमुच् pos=va,comp=y,f=part
आभरणा आभरण pos=n,g=f,c=1,n=s
चकाशे काश् pos=v,p=3,n=s,l=lit