Original

तस्याः सुजातोत्पलपत्रकान्ते प्रसाधिकाभिर् नयने निरीक्ष्य ।न चक्षुषोः कान्तिविशेषबुद्ध्या कालाञ्जनं मङ्गलम् इत्य् उपात्तम् ॥

Segmented

तस्याः सुजात-उत्पल-पत्त्र-कान्ते प्रसाधिकाभिः नयने निरीक्ष्य न चक्षुषोः कान्ति-विशेष-बुद्ध्या कालाञ्जनम् मङ्गलम् इत्य् उपात्तम्

Analysis

Word Lemma Parse
तस्याः तद् pos=n,g=f,c=6,n=s
सुजात सुजात pos=a,comp=y
उत्पल उत्पल pos=n,comp=y
पत्त्र पत्त्र pos=n,comp=y
कान्ते कान्त pos=a,g=n,c=2,n=d
प्रसाधिकाभिः प्रसाधिका pos=n,g=f,c=3,n=p
नयने नयन pos=n,g=n,c=2,n=d
निरीक्ष्य निरीक्ष् pos=vi
pos=i
चक्षुषोः चक्षुस् pos=n,g=n,c=6,n=d
कान्ति कान्ति pos=n,comp=y
विशेष विशेष pos=n,comp=y
बुद्ध्या बुद्धि pos=n,g=f,c=3,n=s
कालाञ्जनम् कालाञ्जन pos=n,g=n,c=1,n=s
मङ्गलम् मङ्गल pos=a,g=n,c=1,n=s
इत्य् इति pos=i
उपात्तम् उपदा pos=va,g=n,c=1,n=s,f=part