Original

वैवाहिकैः कौतुकसंविधानैर् गृहे गृहे व्यग्रपुरंध्रिवर्गम् ।आसीत् पुरं सानुमतो ऽनुरागाद् अन्तःपुरं चैककुलोपमेयम् ॥

Segmented

वैवाहिकैः कौतुक-संविधानैः गृहे गृहे व्यग्र-पुरन्ध्रि-वर्गम् आसीत् पुरम् सानुमतो ऽनुरागाद् अन्तःपुरम् च एक-कुल-उपमा

Analysis

Word Lemma Parse
वैवाहिकैः वैवाहिक pos=a,g=n,c=3,n=p
कौतुक कौतुक pos=n,comp=y
संविधानैः संविधान pos=n,g=n,c=3,n=p
गृहे गृह pos=n,g=m,c=7,n=s
गृहे गृह pos=n,g=m,c=7,n=s
व्यग्र व्यग्र pos=a,comp=y
पुरन्ध्रि पुरंध्रि pos=n,comp=y
वर्गम् वर्ग pos=n,g=n,c=1,n=s
आसीत् अस् pos=v,p=3,n=s,l=lan
पुरम् पुर pos=n,g=n,c=1,n=s
सानुमतो सानुमन्त् pos=n,g=m,c=6,n=s
ऽनुरागाद् अनुराग pos=n,g=m,c=5,n=s
अन्तःपुरम् अन्तःपुर pos=n,g=n,c=1,n=s
pos=i
एक एक pos=n,comp=y
कुल कुल pos=n,comp=y
उपमा उपमा pos=va,g=n,c=1,n=s,f=krtya