Original

रेखाबिभक्तश् च विभक्तगात्र्याः किंचिन्मधूच्छिष्टविमृष्टरागः ।काम् अप्य् अभिख्यां स्फुरितैर् अपुष्यद् आसन्नलावण्यफलो ऽध्ररोष्ठः ॥

Segmented

रेखा-विभक्तः च विभक्त-गात्रायाः किंचिद् मधूच्छिष्ट-विमृशित-रागः काम् अपि अभिख्याम् स्फुरितैः अपुष्यद् आसन्न-लावण्य-फलः ऽधरोष्ठः

Analysis

Word Lemma Parse
रेखा रेखा pos=n,comp=y
विभक्तः विभज् pos=va,g=m,c=1,n=s,f=part
pos=i
विभक्त विभज् pos=va,comp=y,f=part
गात्रायाः गात्र pos=a,g=f,c=6,n=s
किंचिद् कश्चित् pos=n,g=n,c=2,n=s
मधूच्छिष्ट मधूच्छिष्ट pos=n,comp=y
विमृशित विमृश् pos=va,comp=y,f=part
रागः राग pos=n,g=m,c=1,n=s
काम् pos=n,g=f,c=2,n=s
अपि अपि pos=i
अभिख्याम् अभिख्या pos=n,g=f,c=2,n=s
स्फुरितैः स्फुरित pos=n,g=n,c=3,n=p
अपुष्यद् पुष् pos=v,p=3,n=s,l=lan
आसन्न आसद् pos=va,comp=y,f=part
लावण्य लावण्य pos=n,comp=y
फलः फल pos=n,g=m,c=1,n=s
ऽधरोष्ठः अधरोष्ठ pos=n,g=m,c=1,n=s