Original

लग्नद्विरेफं परिभूय पद्मं समेघलेखं शशिनश् च बिम्बम् ।तदाननश्रीर् अलकैः प्रसिद्धैश् चिच्छेद सादृश्यकथाप्रसङ्गम् ॥

Segmented

लग्न-द्विरेफम् परिभूय पद्मम् स मेघ-लेखम् शशिनः च बिम्बम् तद्-आनन-श्रीः अलकैः प्रसिद्धैः चिछेद सादृश्य-कथा-प्रसङ्गम्

Analysis

Word Lemma Parse
लग्न लग् pos=va,comp=y,f=part
द्विरेफम् द्विरेफ pos=n,g=n,c=2,n=s
परिभूय परिभू pos=vi
पद्मम् पद्म pos=n,g=n,c=2,n=s
pos=i
मेघ मेघ pos=n,comp=y
लेखम् लेखा pos=n,g=n,c=2,n=s
शशिनः शशिन् pos=n,g=m,c=6,n=s
pos=i
बिम्बम् बिम्ब pos=n,g=n,c=2,n=s
तद् तद् pos=n,comp=y
आनन आनन pos=n,comp=y
श्रीः श्री pos=n,g=f,c=1,n=s
अलकैः अलक pos=n,g=m,c=3,n=p
प्रसिद्धैः प्रसिध् pos=va,g=m,c=3,n=p,f=part
चिछेद छिद् pos=v,p=3,n=s,l=lit
सादृश्य सादृश्य pos=n,comp=y
कथा कथा pos=n,comp=y
प्रसङ्गम् प्रसङ्ग pos=n,g=m,c=2,n=s