Original

धूपोष्मणा त्याजितम् आर्द्रभावं केशान्तम् अन्तःकुसुमं तदीयम् ।पर्याक्षिपत् काचिद् उदारबन्धं दूर्वावता पाण्डुमधूकदाम्ना ॥

Segmented

धूप-उष्मना त्याजितम् आर्द्र-भावम् केश-अन्तम् अन्तः कुसुमम् तदीयम् पर्याक्षिपत् काचिद् उदार-बन्धम् दूर्वावता पाण्डु-मधूक-दाम्ना

Analysis

Word Lemma Parse
धूप धूप pos=n,comp=y
उष्मना उष्मन् pos=n,g=m,c=3,n=s
त्याजितम् त्याजय् pos=va,g=m,c=2,n=s,f=part
आर्द्र आर्द्र pos=a,comp=y
भावम् भाव pos=n,g=m,c=2,n=s
केश केश pos=n,comp=y
अन्तम् अन्त pos=n,g=m,c=2,n=s
अन्तः अन्तर् pos=i
कुसुमम् कुसुम pos=n,g=m,c=2,n=s
तदीयम् तदीय pos=a,g=m,c=2,n=s
पर्याक्षिपत् पर्याक्षिप् pos=v,p=3,n=s,l=lan
काचिद् कश्चित् pos=n,g=f,c=1,n=s
उदार उदार pos=a,comp=y
बन्धम् बन्ध pos=n,g=m,c=2,n=s
दूर्वावता दूर्वावत् pos=a,g=m,c=3,n=s
पाण्डु पाण्डु pos=a,comp=y
मधूक मधूक pos=n,comp=y
दाम्ना दामन् pos=n,g=m,c=3,n=s