Original

तस्मात् प्रदेशाच् च वितानवन्तं युक्तं मणिस्तम्भचतुष्टयेन ।पतिव्रताभिः परिगृह्य निन्ये कॢप्तासनं कौतुकवेदिमध्यम् ॥

Segmented

तस्मात् प्रदेशाच् च वितानवन्तम् युक्तम् मणि-स्तम्भ-चतुष्टयेन पतिव्रताभिः परिगृह्य निन्ये क्ᄆप्त-आसनम् कौतुक-वेदि-मध्यम्

Analysis

Word Lemma Parse
तस्मात् तद् pos=n,g=m,c=5,n=s
प्रदेशाच् प्रदेश pos=n,g=m,c=5,n=s
pos=i
वितानवन्तम् वितानवत् pos=a,g=m,c=2,n=s
युक्तम् युज् pos=va,g=n,c=2,n=s,f=part
मणि मणि pos=n,comp=y
स्तम्भ स्तम्भ pos=n,comp=y
चतुष्टयेन चतुष्टय pos=n,g=n,c=3,n=s
पतिव्रताभिः पतिव्रता pos=n,g=f,c=3,n=p
परिगृह्य परिग्रह् pos=vi
निन्ये नी pos=v,p=3,n=s,l=lit
क्ᄆप्त क्ᄆप् pos=va,comp=y,f=part
आसनम् आसन pos=n,g=n,c=2,n=s
कौतुक कौतुक pos=n,comp=y
वेदि वेदि pos=n,comp=y
मध्यम् मध्य pos=n,g=n,c=2,n=s