Original

सा मङ्गलस्नानविशुद्धगात्री गृहीतपत्युद्गमनीयवस्त्रा ।निर्वृत्तपर्जन्यजलाभिषेका प्रफुल्लकाशा वसुधेव रेजे ॥

Segmented

सा मङ्गल-स्नान-विशुद्ध-गात्रा गृहीत-पति-उद्गम्-वस्त्रा निर्वृत्त-पर्जन्य-जल-अभिषेका प्रफुल्ल-काशा वसुधा इव रेजे

Analysis

Word Lemma Parse
सा तद् pos=n,g=f,c=1,n=s
मङ्गल मङ्गल pos=a,comp=y
स्नान स्नान pos=n,comp=y
विशुद्ध विशुध् pos=va,comp=y,f=part
गात्रा गात्र pos=a,g=f,c=1,n=s
गृहीत ग्रह् pos=va,comp=y,f=part
पति पति pos=n,comp=y
उद्गम् उद्गम् pos=va,comp=y,f=krtya
वस्त्रा वस्त्र pos=n,g=f,c=1,n=s
निर्वृत्त निर्वृत् pos=va,comp=y,f=part
पर्जन्य पर्जन्य pos=n,comp=y
जल जल pos=n,comp=y
अभिषेका अभिषेक pos=n,g=f,c=1,n=s
प्रफुल्ल प्रफुल्ल pos=a,comp=y
काशा काश pos=n,g=f,c=1,n=s
वसुधा वसुधा pos=n,g=f,c=1,n=s
इव इव pos=i
रेजे राज् pos=v,p=3,n=s,l=lit