Original

तां प्रणामादरस्रस्तजाम्बूनदवतंसकाम् ।अङ्कम् आरोपयाम् आस लज्जमानाम् अरुन्धती ॥

Segmented

ताम् प्रणाम-आदर-स्रस्त-जाम्बूनद-वतंसकाम् अङ्कम् आरोपयामास लज्जमानाम् अरुन्धती

Analysis

Word Lemma Parse
ताम् तद् pos=n,g=f,c=2,n=s
प्रणाम प्रणाम pos=n,comp=y
आदर आदर pos=n,comp=y
स्रस्त स्रंस् pos=va,comp=y,f=part
जाम्बूनद जाम्बूनद pos=n,comp=y
वतंसकाम् वतंसक pos=n,g=f,c=2,n=s
अङ्कम् अङ्क pos=n,g=m,c=2,n=s
आरोपयामास आरोपय् pos=v,p=3,n=s,l=lit
लज्जमानाम् लज्ज् pos=va,g=f,c=2,n=s,f=part
अरुन्धती अरुन्धती pos=n,g=f,c=1,n=s