Original

एतावद् उक्त्वा तनयाम् ऋषीन् आह महीधरः ।इयं नमति वः सर्वांस् त्रिलोचनवधूर् इति ॥

Segmented

एतावद् उक्त्वा तनयाम् ऋषीन् आह महीधरः इयम् नमति वः सर्वांस् त्रिलोचन-वधूः इति

Analysis

Word Lemma Parse
एतावद् एतावत् pos=a,g=n,c=2,n=s
उक्त्वा वच् pos=vi
तनयाम् तनया pos=n,g=f,c=2,n=s
ऋषीन् ऋषि pos=n,g=m,c=2,n=p
आह अह् pos=v,p=3,n=s,l=lit
महीधरः महीधर pos=n,g=m,c=1,n=s
इयम् इदम् pos=n,g=f,c=1,n=s
नमति नम् pos=v,p=3,n=s,l=lat
वः त्वद् pos=n,g=,c=2,n=p
सर्वांस् सर्व pos=n,g=m,c=2,n=p
त्रिलोचन त्रिलोचन pos=n,comp=y
वधूः वधू pos=n,g=f,c=1,n=s
इति इति pos=i