Original

इदम् अत्रोत्तरं न्याय्यम् इति बुद्ध्या विमृश्य सः ।आददे वचसाम् अन्ते मङ्गलालङ्कृतां सुताम् ॥

Segmented

इदम् अत्र उत्तरम् न्याय्यम् इति बुद्ध्या विमृश्य सः आददे वचसाम् अन्ते मङ्गल-अलंकृताम् सुताम्

Analysis

Word Lemma Parse
इदम् इदम् pos=n,g=n,c=1,n=s
अत्र अत्र pos=i
उत्तरम् उत्तर pos=a,g=n,c=1,n=s
न्याय्यम् न्याय्य pos=a,g=n,c=1,n=s
इति इति pos=i
बुद्ध्या बुद्धि pos=n,g=f,c=3,n=s
विमृश्य विमृश् pos=vi
सः तद् pos=n,g=m,c=1,n=s
आददे आदा pos=v,p=3,n=s,l=lit
वचसाम् वचस् pos=n,g=n,c=6,n=p
अन्ते अन्त pos=n,g=m,c=7,n=s
मङ्गल मङ्गल pos=n,comp=y
अलंकृताम् अलंकृ pos=va,g=f,c=2,n=s,f=part
सुताम् सुता pos=n,g=f,c=2,n=s