Original

अस्तोतुः स्तूयमानस्य वन्द्यस्यानन्यवन्दिनः ।सुतासंबन्धविधिना भव विश्वगुरोर् गुरुः ॥

Segmented

अस्तोतुः स्तूयमानस्य वन्द् अनन्य-वन्दिनः सुता-सम्बन्ध-विधिना भव विश्व-गुरोः गुरुः

Analysis

Word Lemma Parse
अस्तोतुः अस्तोतृ pos=a,g=m,c=6,n=s
स्तूयमानस्य स्तु pos=va,g=m,c=6,n=s,f=part
वन्द् वन्द् pos=va,g=m,c=6,n=s,f=krtya
अनन्य अनन्य pos=a,comp=y
वन्दिनः वन्दिन् pos=a,g=m,c=6,n=s
सुता सुता pos=n,comp=y
सम्बन्ध सम्बन्ध pos=n,comp=y
विधिना विधि pos=n,g=m,c=3,n=s
भव भू pos=v,p=2,n=s,l=lot
विश्व विश्व pos=n,comp=y
गुरोः गुरु pos=n,g=m,c=6,n=s
गुरुः गुरु pos=n,g=m,c=1,n=s