Original

तद् आगमनकार्यं नः शृणु कार्यं तवैव तत् ।श्रेयसाम् उपदेशात् तु वयम् अत्रांशभागिनः ॥

Segmented

तद् आगमन-कार्यम् नः शृणु कार्यम् ते एव तत् श्रेयसाम् उपदेशात् तु वयम् अत्र अंश-भागिनः

Analysis

Word Lemma Parse
तद् तद् pos=n,g=n,c=2,n=s
आगमन आगमन pos=n,comp=y
कार्यम् कार्य pos=n,g=n,c=2,n=s
नः मद् pos=n,g=,c=6,n=p
शृणु श्रु pos=v,p=2,n=s,l=lot
कार्यम् कार्य pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
एव एव pos=i
तत् तद् pos=n,g=n,c=1,n=s
श्रेयसाम् श्रेयस् pos=a,g=m,c=6,n=p
उपदेशात् उपदेश pos=n,g=m,c=5,n=s
तु तु pos=i
वयम् मद् pos=n,g=,c=1,n=p
अत्र अत्र pos=i
अंश अंश pos=n,comp=y
भागिनः भागिन् pos=a,g=m,c=1,n=p