Original

यथैव श्लाघ्यते गङ्गा पादेन परमेष्ठिनः ।प्रभवेण द्वितीयेन तथैवोच्छिरसा त्वया ॥

Segmented

यथा एव श्लाघ्यते गङ्गा पादेन परमेष्ठिनः प्रभवेण द्वितीयेन तथा एव उच्छिरस् त्वया

Analysis

Word Lemma Parse
यथा यथा pos=i
एव एव pos=i
श्लाघ्यते श्लाघ् pos=v,p=3,n=s,l=lat
गङ्गा गङ्गा pos=n,g=f,c=1,n=s
पादेन पाद pos=n,g=m,c=3,n=s
परमेष्ठिनः परमेष्ठिन् pos=n,g=m,c=6,n=s
प्रभवेण प्रभव pos=n,g=m,c=3,n=s
द्वितीयेन द्वितीय pos=a,g=m,c=3,n=s
तथा तथा pos=i
एव एव pos=i
उच्छिरस् उच्छिरस् pos=a,g=m,c=3,n=s
त्वया त्वद् pos=n,g=,c=3,n=s