Original

गाम् अधास्यत् कथं नागो मृणालमृदुभिः फणैः ।आ रसातलमूलात् त्वम् अवालम्बिष्यथा न चेत् ॥

Segmented

गाम् अधास्यत् कथम् मृणाल-मृदुभिः मृणालमृदुभिः आ रसातल-मूलतः त्वम् अवालम्बिष्यथा न चेत्

Analysis

Word Lemma Parse
गाम् गो pos=n,g=,c=2,n=s
अधास्यत् कथम् pos=i
कथम् नाग pos=n,g=m,c=1,n=s
मृणाल मृणाल pos=n,comp=y
मृदुभिः मृदु pos=a,g=m,c=3,n=p
मृणालमृदुभिः फण pos=n,g=m,c=3,n=p
pos=i
रसातल रसातल pos=n,comp=y
मूलतः मूल pos=n,g=n,c=5,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
अवालम्बिष्यथा अवलम्ब् pos=v,p=2,n=s,l=lrn
pos=i
चेत् चेद् pos=i