Original

स्थाने त्वां स्थावरात्मानं विष्णुम् आहुस् तथा हि ते ।चराचराणां भूतानां कुक्षिर् आधारतां गतः ॥

Segmented

स्थाने त्वाम् स्थावर-आत्मानम् विष्णुम् आहुस् तथा हि ते चर-अचरानाम् भूतानाम् कुक्षिः आधार-ताम् गतः

Analysis

Word Lemma Parse
स्थाने स्थान pos=n,g=n,c=7,n=s
त्वाम् त्वद् pos=n,g=,c=2,n=s
स्थावर स्थावर pos=a,comp=y
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
विष्णुम् विष्णु pos=n,g=m,c=2,n=s
आहुस् अह् pos=v,p=3,n=p,l=lit
तथा तथा pos=i
हि हि pos=i
ते तद् pos=n,g=m,c=1,n=p
चर चर pos=a,comp=y
अचरानाम् अचर pos=a,g=n,c=6,n=p
भूतानाम् भूत pos=n,g=n,c=6,n=p
कुक्षिः कुक्षि pos=n,g=m,c=1,n=s
आधार आधार pos=n,comp=y
ताम् ता pos=n,g=f,c=2,n=s
गतः गम् pos=va,g=m,c=1,n=s,f=part