Original

उपपन्नम् इदं सर्वम् अतः परम् अपि त्वयि ।मनसः शिखराणां च सदृशी ते समुन्नतिः ॥

Segmented

उपपन्नम् इदम् सर्वम् अतः परम् अपि त्वयि मनसः शिखराणाम् च सदृशी ते समुन्नतिः

Analysis

Word Lemma Parse
उपपन्नम् उपपद् pos=va,g=n,c=1,n=s,f=part
इदम् इदम् pos=n,g=n,c=1,n=s
सर्वम् सर्व pos=n,g=n,c=1,n=s
अतः अतस् pos=i
परम् पर pos=n,g=n,c=1,n=s
अपि अपि pos=i
त्वयि त्वद् pos=n,g=,c=7,n=s
मनसः मनस् pos=n,g=n,c=6,n=s
शिखराणाम् शिखर pos=n,g=n,c=6,n=p
pos=i
सदृशी सदृश pos=a,g=f,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
समुन्नतिः समुन्नति pos=n,g=f,c=1,n=s