Original

इत्य् ऊचिवांस् तम् एवार्थं दरीमुखविसर्पिणा ।द्विर् इव प्रतिशब्देन व्याजहार हिमालयः ॥

Segmented

इत्य् ऊचिवांस् तम् एव अर्थम् दरीमुख-विसर्पिना द्विः इव प्रतिशब्देन व्याजहार हिमालयः

Analysis

Word Lemma Parse
इत्य् इति pos=i
ऊचिवांस् वच् pos=va,g=m,c=1,n=s,f=part
तम् तद् pos=n,g=m,c=2,n=s
एव एव pos=i
अर्थम् अर्थ pos=n,g=m,c=2,n=s
दरीमुख दरीमुख pos=n,comp=y
विसर्पिना विसर्पिन् pos=a,g=m,c=3,n=s
द्विः द्विस् pos=i
इव इव pos=i
प्रतिशब्देन प्रतिशब्द pos=n,g=m,c=3,n=s
व्याजहार व्याहृ pos=v,p=3,n=s,l=lit
हिमालयः हिमालय pos=n,g=m,c=1,n=s