Original

मूढं बुद्धम् इवात्मानं हैमीभूतम् इवायसम् ।भूमेर् दिवम् इवारूढं मन्ये भवदनुग्रहात् ॥

Segmented

मूढम् बुद्धम् इव आत्मानम् हैमीभूतम् इव आयसम् भूमेः दिवम् इव आरूढम् मन्ये भवत्-अनुग्रहात्

Analysis

Word Lemma Parse
मूढम् मुह् pos=va,g=m,c=2,n=s,f=part
बुद्धम् बुध् pos=va,g=m,c=2,n=s,f=part
इव इव pos=i
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
हैमीभूतम् हैमीभूत pos=a,g=m,c=2,n=s
इव इव pos=i
आयसम् आयस pos=a,g=m,c=2,n=s
भूमेः भूमि pos=n,g=f,c=5,n=s
दिवम् दिव् pos=n,g=,c=2,n=s
इव इव pos=i
आरूढम् आरुह् pos=va,g=m,c=2,n=s,f=part
मन्ये मन् pos=v,p=1,n=s,l=lat
भवत् भवत् pos=a,comp=y
अनुग्रहात् अनुग्रह pos=n,g=m,c=5,n=s