Original

विधिप्रयुक्तसत्कारैः स्वयं मार्गस्य दर्शकः ।स तैर् आक्रमयाम् आस शुद्धान्तं शुद्धकर्मभिः ॥

Segmented

विधि-प्रयुक्त-सत्कारैः स्वयम् मार्गस्य दर्शकः स तैः आक्रमयामास शुद्धान्तम् शुद्ध-कर्मभिः

Analysis

Word Lemma Parse
विधि विधि pos=n,comp=y
प्रयुक्त प्रयुज् pos=va,comp=y,f=part
सत्कारैः सत्कार pos=n,g=m,c=3,n=p
स्वयम् स्वयम् pos=i
मार्गस्य मार्ग pos=n,g=m,c=6,n=s
दर्शकः दर्शक pos=a,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
तैः तद् pos=n,g=m,c=3,n=p
आक्रमयामास आक्रमय् pos=v,p=3,n=s,l=lit
शुद्धान्तम् शुद्धान्त pos=n,g=m,c=2,n=s
शुद्ध शुध् pos=va,comp=y,f=part
कर्मभिः कर्मन् pos=n,g=m,c=3,n=p