Original

तान् अर्घ्यान् अर्घ्यम् आदाय दूरात् प्रत्युद्ययौ गिरिः ।नमयन् सारगुरुभिः पादन्यासैर् वसुन्धराम् ॥

Segmented

तान् अर्घ्यान् अर्घ्यम् आदाय दूरात् प्रत्युद्ययौ गिरिः नमयन् सार-गुरुभिः पाद-न्यासैः वसुन्धराम्

Analysis

Word Lemma Parse
तान् तद् pos=n,g=m,c=2,n=p
अर्घ्यान् अर्घ्य pos=a,g=m,c=2,n=p
अर्घ्यम् अर्घ्य pos=n,g=n,c=2,n=s
आदाय आदा pos=vi
दूरात् दूरात् pos=i
प्रत्युद्ययौ प्रत्युद्या pos=v,p=3,n=s,l=lit
गिरिः गिरि pos=n,g=m,c=1,n=s
नमयन् नमय् pos=va,g=m,c=1,n=s,f=part
सार सार pos=n,comp=y
गुरुभिः गुरु pos=a,g=m,c=3,n=p
पाद पाद pos=n,comp=y
न्यासैः न्यास pos=n,g=m,c=3,n=p
वसुन्धराम् वसुंधरा pos=n,g=f,c=2,n=s