Original

ते सद्मनि गिरेर् वेगाद् उन्मुखद्वाःस्थवीक्षिताः ।अवतेरुर् जटाभारैर् लिखितानलनिश्चलैः ॥

Segmented

ते सद्मनि गिरेः वेगाद् उन्मुख-द्वाःस्थ-वीक्षिताः अवतेरुः जटा-भारैः लिखित-अनल-निश्चलैः

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
सद्मनि सद्मन् pos=n,g=n,c=7,n=s
गिरेः गिरि pos=n,g=m,c=6,n=s
वेगाद् वेग pos=n,g=m,c=5,n=s
उन्मुख उन्मुख pos=a,comp=y
द्वाःस्थ द्वाःस्थ pos=n,comp=y
वीक्षिताः वीक्ष् pos=va,g=m,c=1,n=p,f=part
अवतेरुः अवतृ pos=v,p=3,n=p,l=lit
जटा जटा pos=n,comp=y
भारैः भार pos=n,g=m,c=3,n=p
लिखित लिख् pos=va,comp=y,f=part
अनल अनल pos=n,comp=y
निश्चलैः निश्चल pos=a,g=m,c=3,n=p