Original

संतानकतरुच्छायासुप्तविद्याधराध्वगम् ।यस्य चोपवनं बाह्यं सुगन्धिर् गन्धमादनः ॥

Segmented

संतानक-तरु-छाया-सुप्त-विद्याधर-अध्वगम् यस्य च उपवनम् बाह्यम् सुगन्धिः गन्धमादनः

Analysis

Word Lemma Parse
संतानक संतानक pos=n,comp=y
तरु तरु pos=n,comp=y
छाया छाया pos=n,comp=y
सुप्त स्वप् pos=va,comp=y,f=part
विद्याधर विद्याधर pos=n,comp=y
अध्वगम् अध्वग pos=n,g=n,c=1,n=s
यस्य यद् pos=n,g=m,c=6,n=s
pos=i
उपवनम् उपवन pos=n,g=n,c=1,n=s
बाह्यम् बाह्य pos=a,g=n,c=1,n=s
सुगन्धिः सुगन्धि pos=a,g=m,c=1,n=s
गन्धमादनः गन्धमादन pos=n,g=m,c=1,n=s