Original

यौवनान्तं वयो यस्मिन्न् आतङ्कः कुसुमायुधः ।रतिखेदसमुत्पन्ना निद्रा संज्ञाविपर्ययः ॥

Segmented

यौवन-अन्तम् वयो यस्मिन् आतङ्कः कुसुमायुधः रति-खेद-समुत्पन्ना निद्रा संज्ञा-विपर्ययः

Analysis

Word Lemma Parse
यौवन यौवन pos=n,comp=y
अन्तम् अन्त pos=n,g=n,c=1,n=s
वयो वयस् pos=n,g=n,c=1,n=s
यस्मिन् यद् pos=n,g=m,c=7,n=s
आतङ्कः आतङ्क pos=n,g=m,c=1,n=s
कुसुमायुधः कुसुमायुध pos=n,g=m,c=1,n=s
रति रति pos=n,comp=y
खेद खेद pos=n,comp=y
समुत्पन्ना समुत्पद् pos=va,g=f,c=1,n=s,f=part
निद्रा निद्रा pos=n,g=f,c=1,n=s
संज्ञा संज्ञा pos=n,comp=y
विपर्ययः विपर्यय pos=n,g=m,c=1,n=s