Original

ते प्रभामण्डलैर् व्योम द्योतयन्तस् तपोधनाः ।सारुन्धतीकाः सपदि प्रादुर् आसन् पुरः प्रभोः ॥

Segmented

ते प्रभा-मण्डलैः व्योम द्योतयन्तस् तपोधनाः सारुन्धतीकाः सपदि प्रादुरासन् पुरः प्रभोः

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
प्रभा प्रभा pos=n,comp=y
मण्डलैः मण्डल pos=n,g=n,c=3,n=p
व्योम व्योमन् pos=n,g=n,c=2,n=s
द्योतयन्तस् द्योतय् pos=va,g=m,c=1,n=p,f=part
तपोधनाः तपोधन pos=a,g=m,c=1,n=p
सारुन्धतीकाः सारुन्धतीक pos=a,g=m,c=1,n=p
सपदि सपदि pos=i
प्रादुरासन् प्रादुरस् pos=v,p=3,n=p,l=lan
पुरः पुरस् pos=i
प्रभोः प्रभु pos=n,g=m,c=6,n=s