Original

ते चाकाशम् असिश्यामम् उत्पत्य परमर्षयः ।आसेदुर् ओषधिप्रस्थं मनसा समरंहसः ॥

Segmented

ते च आकाशम् असि-श्यामम् उत्पत्य परम-ऋषयः आसेदुः ओषधिप्रस्थम् मनसा सम-रंहसः

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
pos=i
आकाशम् आकाश pos=n,g=n,c=2,n=s
असि असि pos=n,comp=y
श्यामम् श्याम pos=a,g=n,c=2,n=s
उत्पत्य उत्पत् pos=vi
परम परम pos=a,comp=y
ऋषयः ऋषि pos=n,g=m,c=1,n=p
आसेदुः आसद् pos=v,p=3,n=p,l=lit
ओषधिप्रस्थम् ओषधिप्रस्थ pos=n,g=n,c=2,n=s
मनसा मनस् pos=n,g=n,c=3,n=s
सम सम pos=n,comp=y
रंहसः रंहस् pos=n,g=m,c=1,n=p