Original

तत् प्रयातौषधिप्रस्थं सिद्धये हिमवत्पुरम् ।महाकोशीप्रपाते ऽस्मिन् संगमः पुनर् एव नः ॥

Segmented

तत् प्रयात ओषधिप्रस्थम् सिद्धये हिमवत्-पुरम् महाकोशी-प्रपाते ऽस्मिन् संगमः पुनः एव नः

Analysis

Word Lemma Parse
तत् तद् pos=n,g=n,c=1,n=s
प्रयात प्रया pos=v,p=2,n=p,l=lot
ओषधिप्रस्थम् ओषधिप्रस्थ pos=n,g=n,c=2,n=s
सिद्धये सिद्धि pos=n,g=f,c=4,n=s
हिमवत् हिमवन्त् pos=n,comp=y
पुरम् पुर pos=n,g=n,c=1,n=s
महाकोशी महाकोशी pos=n,comp=y
प्रपाते प्रपात pos=n,g=m,c=7,n=s
ऽस्मिन् इदम् pos=n,g=m,c=7,n=s
संगमः संगम pos=n,g=m,c=1,n=s
पुनः पुनर् pos=i
एव एव pos=i
नः मद् pos=n,g=,c=6,n=p