Original

स तथेति प्रतिज्ञाय विसृज्य कथम् अप्य् उमाम् ।ऋषीञ् ज्योतिर्मयान् सप्त सस्मार स्मरशासनः ॥

Segmented

स तथा इति प्रतिज्ञाय विसृज्य कथम् अपि उमाम् ऋषीञ् ज्योतिः-मयान् सप्त सस्मार स्मरशासनः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तथा तथा pos=i
इति इति pos=i
प्रतिज्ञाय प्रतिज्ञा pos=vi
विसृज्य विसृज् pos=vi
कथम् कथम् pos=i
अपि अपि pos=i
उमाम् उमा pos=n,g=f,c=2,n=s
ऋषीञ् ऋषि pos=n,g=m,c=2,n=p
ज्योतिः ज्योतिस् pos=n,comp=y
मयान् मय pos=a,g=m,c=2,n=p
सप्त सप्तन् pos=n,g=m,c=2,n=p
सस्मार स्मृ pos=v,p=3,n=s,l=lit
स्मरशासनः स्मरशासन pos=n,g=m,c=1,n=s