Original

अत आहर्तुम् इच्छामि पार्वतीम् आत्मजन्मने ।उत्पत्तये हविर्भोक्तुर् यजमान इवारणिम् ॥

Segmented

अत आहर्तुम् इच्छामि पार्वतीम् आत्मजन्मने उत्पत्तये हविः-भोक्तुः यजमान इव अरणिम्

Analysis

Word Lemma Parse
अत अतस् pos=i
आहर्तुम् आहृ pos=vi
इच्छामि इष् pos=v,p=1,n=s,l=lat
पार्वतीम् पार्वती pos=n,g=f,c=2,n=s
आत्मजन्मने आत्मजन्मन् pos=n,g=m,c=4,n=s
उत्पत्तये उत्पत्ति pos=n,g=f,c=4,n=s
हविः हविस् pos=n,comp=y
भोक्तुः भोक्तृ pos=n,g=m,c=6,n=s
यजमान यजमान pos=n,g=m,c=1,n=s
इव इव pos=i
अरणिम् अरणि pos=n,g=f,c=2,n=s