Original

या नः प्रीतिर् विरूपाक्ष त्वदनुध्यानसंभवा ।सा किम् आवेद्यते तुभ्यम् अन्तरात्मासि देहिनाम् ॥

Segmented

या नः प्रीतिः विरूपाक्ष त्वद्-अनुध्यान-सम्भवा सा किम् आवेद्यते तुभ्यम् अन्तरात्मा असि देहिनाम्

Analysis

Word Lemma Parse
या यद् pos=n,g=f,c=1,n=s
नः मद् pos=n,g=,c=6,n=p
प्रीतिः प्रीति pos=n,g=f,c=1,n=s
विरूपाक्ष विरूपाक्ष pos=n,g=m,c=8,n=s
त्वद् त्वद् pos=n,comp=y
अनुध्यान अनुध्यान pos=n,comp=y
सम्भवा सम्भव pos=n,g=f,c=1,n=s
सा तद् pos=n,g=f,c=1,n=s
किम् किम् pos=i
आवेद्यते आवेदय् pos=v,p=3,n=s,l=lat
तुभ्यम् त्वद् pos=n,g=,c=4,n=s
अन्तरात्मा अन्तरात्मन् pos=n,g=m,c=1,n=s
असि अस् pos=v,p=2,n=s,l=lat
देहिनाम् देहिन् pos=n,g=m,c=6,n=p